Original

न त्वस्य रमते बुद्धिराश्रमेषु नराधिप ।त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥ २७ ॥

Segmented

न तु अस्य रमते बुद्धिः आश्रमेषु नराधिप त्रिषु गार्हस्थ्य-मूलेषु मोक्ष-धर्म-अनुदर्शिनः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रमते रम् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
त्रिषु त्रि pos=n,g=n,c=7,n=p
गार्हस्थ्य गार्हस्थ्य pos=n,comp=y
मूलेषु मूल pos=n,g=n,c=7,n=p
मोक्ष मोक्ष pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुदर्शिनः अनुदर्शिन् pos=a,g=m,c=6,n=s