Original

देवतानामृषीणां च बाल्येऽपि स महातपाः ।संमन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा ॥ २६ ॥

Segmented

देवतानाम् ऋषीणाम् च बाल्ये ऽपि स महा-तपाः संमन्त्रणीयो मान्यः च ज्ञानेन तपसा तथा

Analysis

Word Lemma Parse
देवतानाम् देवता pos=n,g=f,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
बाल्ये बाल्य pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
संमन्त्रणीयो सम्मन्त्रय् pos=va,g=m,c=1,n=s,f=krtya
मान्यः मानय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तथा तथा pos=i