Original

सोऽधीत्य वेदानखिलान्सरहस्यान्ससंग्रहान् ।इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभो ॥ २४ ॥

Segmented

सो ऽधीत्य वेदान् अखिलान् स रहस्यान् स संग्रहान् इतिहासम् च कार्त्स्न्येन राज-शास्त्राणि च अभिभो

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽधीत्य अधी pos=vi
वेदान् वेद pos=n,g=m,c=2,n=p
अखिलान् अखिल pos=a,g=m,c=2,n=p
pos=i
रहस्यान् रहस्य pos=n,g=m,c=2,n=p
pos=i
संग्रहान् संग्रह pos=n,g=m,c=2,n=p
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
राज राजन् pos=n,comp=y
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s