Original

बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित् ।उपाध्यायं महाराज धर्ममेवानुचिन्तयन् ॥ २३ ॥

Segmented

बृहस्पतिम् तु वव्रे स वेद-वेदाङ्ग-भाष्य-विद् उपाध्यायम् महा-राज धर्मम् एव अनुचिन्तयन्

Analysis

Word Lemma Parse
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
तु तु pos=i
वव्रे वृ pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
भाष्य भाष्य pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part