Original

उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ।उपतस्थुर्महाराज यथास्य पितरं तथा ॥ २२ ॥

Segmented

उत्पन्न-मात्रम् तम् वेदाः स रहस्याः स संग्रहाः उपतस्थुः महा-राज यथा अस्य पितरम् तथा

Analysis

Word Lemma Parse
उत्पन्न उत्पद् pos=va,comp=y,f=part
मात्रम् मात्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
रहस्याः रहस्य pos=n,g=m,c=1,n=p
pos=i
संग्रहाः संग्रह pos=n,g=m,c=1,n=p
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
तथा तथा pos=i