Original

हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः ।प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत ॥ २० ॥

Segmented

हंसाः च शतपत्त्राः च सारसाः च सहस्रशः प्रदक्षिणम् अवर्तन्त शुकाः चाषाः च भारत

Analysis

Word Lemma Parse
हंसाः हंस pos=n,g=m,c=1,n=p
pos=i
शतपत्त्राः शतपत्त्र pos=n,g=m,c=1,n=p
pos=i
सारसाः सारस pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
शुकाः शुक pos=n,g=m,c=1,n=p
चाषाः चाष pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s