Original

अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा ।घृताचीं नामाप्सरसमपश्यद्भगवानृषिः ॥ २ ॥

Segmented

अथ रूपम् परम् राजन् बिभ्रतीम् स्वेन तेजसा घृताचीम् नाम अप्सरसम् अपश्यद् भगवान् ऋषिः

Analysis

Word Lemma Parse
अथ अथ pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बिभ्रतीम् भृ pos=va,g=f,c=2,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
घृताचीम् घृताची pos=n,g=f,c=2,n=s
नाम नाम pos=i
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s