Original

तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम् ।ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो ॥ १९ ॥

Segmented

तस्य देव-ईश्वरः शक्रो दिव्यम् अद्भुत-दर्शनम् ददौ कमण्डलुम् प्रीत्या देव-वासांसि च अभिभो

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
अद्भुत अद्भुत pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
कमण्डलुम् कमण्डलु pos=n,g=m,c=2,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
देव देव pos=n,comp=y
वासांसि वासस् pos=n,g=n,c=2,n=p
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s