Original

तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ।जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥ १८ ॥

Segmented

तम् महात्मा स्वयम् प्रीत्या देव्या सह महा-द्युतिः जात-मात्रम् मुनेः पुत्रम् विधिना उपानयत् तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
देव्या देवी pos=n,g=f,c=3,n=s
सह सह pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
मात्रम् मात्र pos=n,g=m,c=2,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विधिना विधि pos=n,g=m,c=3,n=s
उपानयत् उपनी pos=v,p=3,n=s,l=lan
तदा तदा pos=i