Original

दिव्यानि सर्वपुष्पाणि प्रववर्षात्र मारुतः ।जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् ॥ १७ ॥

Segmented

दिव्यानि सर्व-पुष्पाणि प्रववर्ष अत्र मारुतः जङ्गमम् स्थावरम् च एव प्रहृष्टम् अभवत् जगत्

Analysis

Word Lemma Parse
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
सर्व सर्व pos=n,comp=y
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
प्रववर्ष प्रवृष् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
प्रहृष्टम् प्रहृष् pos=va,g=n,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
जगत् जगन्त् pos=n,g=n,c=1,n=s