Original

तत्र शक्रपुरोगाश्च लोकपालाः समागताः ।देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च ॥ १६ ॥

Segmented

तत्र शक्र-पुरोगाः च लोकपालाः समागताः देवा देवर्षि च एव तथा ब्रह्मर्षयो ऽपि च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
शक्र शक्र pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
pos=i
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
देवा देव pos=n,g=m,c=1,n=p
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
ब्रह्मर्षयो ब्रह्मर्षि pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i