Original

विश्वावसुश्च गन्धर्वस्तथा तुम्बुरुनारदौ ।हाहाहूहू च गन्धर्वौ तुष्टुवुः शुकसंभवम् ॥ १५ ॥

Segmented

विश्वावसुः च गन्धर्वः तथा तुम्बुरु-नारदौ हाहा-हूहू च गन्धर्वौ तुष्टुवुः शुक-संभवम्

Analysis

Word Lemma Parse
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
pos=i
गन्धर्वः गन्धर्व pos=n,g=m,c=1,n=s
तथा तथा pos=i
तुम्बुरु तुम्बुरु pos=n,comp=y
नारदौ नारद pos=n,g=m,c=1,n=d
हाहा हाहा pos=n,comp=y
हूहू हूहू pos=n,g=,c=1,n=s
pos=i
गन्धर्वौ गन्धर्व pos=n,g=m,c=1,n=d
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
शुक शुक pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s