Original

जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः ।देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः ॥ १४ ॥

Segmented

स्म गन्धर्वा ननृतुः च अप्सरः-गणाः देव-दुन्दुभयः च एव प्रावाद्यन्त महा-स्वनाः

Analysis

Word Lemma Parse
स्म स्म pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
ननृतुः नृत् pos=v,p=3,n=p,l=lit
pos=i
अप्सरः अप्सरस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
प्रावाद्यन्त प्रवादय् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p