Original

तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर ।स्वरूपिणी तदाभ्येत्य स्नापयामास वारिणा ॥ १२ ॥

Segmented

तम् गङ्गा सरिताम् श्रेष्ठा मेरु-पृष्ठे जनेश्वर स्वरूपिणी तदा अभ्येत्य स्नापयामास वारिणा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
मेरु मेरु pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
स्वरूपिणी स्वरूपिन् pos=a,g=f,c=1,n=s
तदा तदा pos=i
अभ्येत्य अभ्ये pos=vi
स्नापयामास स्नापय् pos=v,p=3,n=s,l=lit
वारिणा वारि pos=n,g=n,c=3,n=s