Original

बिभ्रत्पितुश्च कौरव्य रूपवर्णमनुत्तमम् ।बभौ तदा भावितात्मा विधूमोऽग्निरिव ज्वलन् ॥ ११ ॥

Segmented

बिभ्रत् पितुः च कौरव्य रूप-वर्णम् अनुत्तमम् बभौ तदा भावितात्मा विधूमो ऽग्निः इव ज्वलन्

Analysis

Word Lemma Parse
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
रूप रूप pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
बभौ भा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भावितात्मा भावितात्मन् pos=a,g=m,c=1,n=s
विधूमो विधूम pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part