Original

यथाध्वरे समिद्धोऽग्निर्भाति हव्यमुपात्तवान् ।तथारूपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥ १० ॥

Segmented

यथा अध्वरे समिद्धो ऽग्निः भाति हव्यम् उपात्तवान् तथारूपः शुको जज्ञे प्रज्वलन्न् इव तेजसा

Analysis

Word Lemma Parse
यथा यथा pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s
समिद्धो समिन्ध् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
हव्यम् हव्य pos=n,g=n,c=2,n=s
उपात्तवान् उपादा pos=va,g=m,c=1,n=s,f=part
तथारूपः तथारूप pos=a,g=m,c=1,n=s
शुको शुक pos=n,g=m,c=1,n=s
जज्ञे ज्ञा pos=v,p=3,n=s,l=lit
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s