Original

भीष्म उवाच ।स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः ।अरणीं त्वथ संगृह्य ममन्थाग्निचिकीर्षया ॥ १ ॥

Segmented

भीष्म उवाच स लब्ध्वा परमम् देवाद् वरम् सत्यवती-सुतः अरणीम् तु अथ संगृह्य ममन्थ अग्नि-चिकीर्षया

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
परमम् परम pos=a,g=m,c=2,n=s
देवाद् देव pos=n,g=m,c=5,n=s
वरम् वर pos=n,g=m,c=2,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
अरणीम् अरणी pos=n,g=f,c=2,n=s
तु तु pos=i
अथ अथ pos=i
संगृह्य संग्रह् pos=vi
ममन्थ मथ् pos=v,p=3,n=s,l=lit
अग्नि अग्नि pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s