Original

अश्वमेधसहस्रस्य वाजपेयशतस्य च ।योगस्य कलया तात न तुल्यं विद्यते फलम् ॥ ९ ॥

Segmented

अश्वमेध-सहस्रस्य वाजपेय-शतस्य च योगस्य कलया तात न तुल्यम् विद्यते फलम्

Analysis

Word Lemma Parse
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
वाजपेय वाजपेय pos=n,comp=y
शतस्य शत pos=n,g=n,c=6,n=s
pos=i
योगस्य योग pos=n,g=m,c=6,n=s
कलया कला pos=n,g=f,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=1,n=s