Original

तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डव ।तदिन्द्रियाणि संयम्य तपो भवति नान्यथा ॥ ७ ॥

Segmented

तपः-मूलम् इदम् सर्वम् यत् माम् पृच्छसि पाण्डव तद् इन्द्रियाणि संयम्य तपो भवति न अन्यथा

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
संयम्य संयम् pos=vi
तपो तपस् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
pos=i
अन्यथा अन्यथा pos=i