Original

भीष्म उवाच ।न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ ६ ॥

Segmented

भीष्म उवाच न हायनैः न पलितैः न वित्तेन न बन्धुभिः ऋषयः चक्रिरे धर्मम् यो ऽनूचानः स नो महान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
हायनैः हायन pos=n,g=m,c=3,n=p
pos=i
पलितैः पलित pos=n,g=n,c=3,n=p
pos=i
वित्तेन वित्त pos=n,g=n,c=3,n=s
pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
चक्रिरे कृ pos=v,p=3,n=p,l=lit
धर्मम् धर्म pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनूचानः अनूचान pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
महान् महत् pos=a,g=m,c=1,n=s