Original

माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह ।यथावदानुपूर्व्येण तन्मे ब्रूहि पितामह ॥ ५ ॥

Segmented

माहात्म्यम् आत्म-योगम् च विज्ञानम् च शुकस्य ह यथावद् आनुपूर्व्येण तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
pos=i
विज्ञानम् विज्ञान pos=n,g=n,c=2,n=s
pos=i
शुकस्य शुक pos=n,g=m,c=6,n=s
pos=i
यथावद् यथावत् pos=i
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s