Original

एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ।न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम् ॥ ४ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् विस्तरेण महा-द्युति न हि मे तृप्तिः अस्ति इह शृण्वतो ऽमृतम् उत्तमम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
शृण्वतो श्रु pos=va,g=m,c=6,n=s,f=part
ऽमृतम् अमृत pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s