Original

कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः ।यथा नान्यस्य लोकेऽस्मिन्द्वितीयस्येह कस्यचित् ॥ ३ ॥

Segmented

कथम् च बालस्य सतः सूक्ष्म-ज्ञाने गता मतिः यथा न अन्यस्य लोके ऽस्मिन् द्वितीयस्य इह कस्यचित्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
बालस्य बाल pos=n,g=m,c=6,n=s
सतः सत् pos=a,g=m,c=6,n=s
सूक्ष्म सूक्ष्म pos=a,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s
यथा यथा pos=i
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
द्वितीयस्य द्वितीय pos=a,g=m,c=6,n=s
इह इह pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s