Original

तद्भावभावी तद्बुद्धिस्तदात्मा तदपाश्रयः ।तेजसावृत्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् ॥ २९ ॥

Segmented

तद्-भाव-भावी तद्-बुद्धिः तद्-आत्मा तद्-अपाश्रयः तेजसा आवृत्य लोकान् त्रीन् यशः प्राप्स्यति केवलम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
भाव भाव pos=n,comp=y
भावी भाविन् pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अपाश्रयः अपाश्रय pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
आवृत्य आवृ pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
यशः यशस् pos=n,g=n,c=2,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
केवलम् केवल pos=a,g=n,c=2,n=s