Original

यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम् ।यथा च खं तथा शुद्धो भविष्यति सुतो महान् ॥ २८ ॥

Segmented

यथा हि अग्निः यथा वायुः यथा भूमिः यथा जलम् यथा च खम् तथा शुद्धो भविष्यति सुतो महान्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
यथा यथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
यथा यथा pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
यथा यथा pos=i
जलम् जल pos=n,g=n,c=1,n=s
यथा यथा pos=i
pos=i
खम् pos=n,g=n,c=1,n=s
तथा तथा pos=i
शुद्धो शुद्ध pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
सुतो सुत pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s