Original

उवाच चैनं भगवांस्त्र्यम्बकः प्रहसन्निव ।एवंविधस्ते तनयो द्वैपायन भविष्यति ॥ २७ ॥

Segmented

उवाच च एनम् भगवान् त्र्यम्बकः प्रहसन्न् इव एवंविधः ते तनयो द्वैपायन भविष्यति

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
त्र्यम्बकः त्र्यम्बक pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
एवंविधः एवंविध pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तनयो तनय pos=n,g=m,c=1,n=s
द्वैपायन द्वैपायन pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt