Original

एवंविधेन तपसा तस्य भक्त्या च भारत ।महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥ २६ ॥

Segmented

एवंविधेन तपसा तस्य भक्त्या च भारत महेश्वरः प्रसन्न-आत्मा चकार मनसा मतिम्

Analysis

Word Lemma Parse
एवंविधेन एवंविध pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
मतिम् मति pos=n,g=f,c=2,n=s