Original

जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः ।प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः ॥ २३ ॥

Segmented

जटाः च तेजसा तस्य वैश्वानर-शिखा-उपम प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्य अमित-तेजसः

Analysis

Word Lemma Parse
जटाः जटा pos=n,g=f,c=1,n=p
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वैश्वानर वैश्वानर pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपम उपम pos=a,g=f,c=1,n=p
प्रज्वलन्त्यः प्रज्वल् pos=va,g=f,c=1,n=p,f=part
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s