Original

न चास्य हीयते वर्णो न ग्लानिरुपजायते ।त्रयाणामपि लोकानां तदद्भुतमिवाभवत् ॥ २२ ॥

Segmented

न च अस्य हीयते वर्णो न ग्लानिः उपजायते त्रयाणाम् अपि लोकानाम् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हीयते हा pos=v,p=3,n=s,l=lat
वर्णो वर्ण pos=n,g=m,c=1,n=s
pos=i
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
उपजायते उपजन् pos=v,p=3,n=s,l=lat
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan