Original

तस्मिन्दिव्ये वने रम्ये देवदेवर्षिसंकुले ।आस्थितः परमं योगमृषिः पुत्रार्थमुद्यतः ॥ २१ ॥

Segmented

तस्मिन् दिव्ये वने रम्ये देव-देवर्षि-संकुले आस्थितः परमम् योगम् ऋषिः पुत्र-अर्थम् उद्यतः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
दिव्ये दिव्य pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
रम्ये रम्य pos=a,g=n,c=7,n=s
देव देव pos=n,comp=y
देवर्षि देवर्षि pos=n,comp=y
संकुले संकुल pos=a,g=n,c=7,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
परमम् परम pos=a,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part