Original

तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ।धारयाणः स्रजं भाति ज्योत्स्नामिव निशाकरः ॥ २० ॥

Segmented

तत्र रुद्रो महादेवः कर्णिकार-मयीम् शुभाम् धारयाणः स्रजम् भाति ज्योत्स्नाम् इव निशाकरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
रुद्रो रुद्र pos=n,g=m,c=1,n=s
महादेवः महादेव pos=n,g=m,c=1,n=s
कर्णिकार कर्णिकार pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
धारयाणः धारय् pos=va,g=m,c=1,n=s,f=part
स्रजम् स्रज् pos=n,g=f,c=2,n=s
भाति भा pos=v,p=3,n=s,l=lat
ज्योत्स्नाम् ज्योत्स्ना pos=n,g=f,c=2,n=s
इव इव pos=i
निशाकरः निशाकर pos=n,g=m,c=1,n=s