Original

कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः ।न ह्यस्य जननीं विद्म जन्म चाग्र्यं महात्मनः ॥ २ ॥

Segmented

कस्याम् च उत्पादयामास शुकम् व्यासः तपोधनः न हि अस्य जननीम् विद्म जन्म च अग्र्यम् महात्मनः

Analysis

Word Lemma Parse
कस्याम् pos=n,g=f,c=7,n=s
pos=i
उत्पादयामास उत्पादय् pos=v,p=3,n=s,l=lit
शुकम् शुक pos=n,g=m,c=2,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जननीम् जननी pos=n,g=f,c=2,n=s
विद्म विद् pos=v,p=1,n=p,l=lit
जन्म जन्मन् pos=n,g=n,c=2,n=s
pos=i
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s