Original

अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ ।विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसां गणाः ॥ १९ ॥

Segmented

अश्विनौ देव-गन्धर्वाः तथा नारद-पर्वतौ विश्वावसुः च गन्धर्वः सिद्धाः च अप्सरसाम् गणाः

Analysis

Word Lemma Parse
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
देव देव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
नारद नारद pos=n,comp=y
पर्वतौ पर्वत pos=n,g=m,c=1,n=d
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
pos=i
गन्धर्वः गन्धर्व pos=n,g=m,c=1,n=s
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p