Original

आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ ।मरुतो मारुतश्चैव सागराः सरितस्तथा ॥ १८ ॥

Segmented

आदित्यासः च एव रुद्राः च दिवाकर-निशाकरौ मरुतो मारुतः च एव सागराः सरितः तथा

Analysis

Word Lemma Parse
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
रुद्राः रुद्र pos=n,g=m,c=1,n=p
pos=i
दिवाकर दिवाकर pos=n,comp=y
निशाकरौ निशाकर pos=n,g=m,c=1,n=d
मरुतो मरुत् pos=n,g=m,c=1,n=p
मारुतः मारुत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सागराः सागर pos=n,g=m,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
तथा तथा pos=i