Original

तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा ।लोकपालाश्च लोकेशं साध्याश्च वसुभिः सह ॥ १७ ॥

Segmented

तत्र ब्रह्मर्षयः च एव सर्वे देवर्षि तथा लोकपालाः च लोकेशम् साध्याः च वसुभिः सह

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ब्रह्मर्षयः ब्रह्मर्षि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
तथा तथा pos=i
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
pos=i
लोकेशम् लोकेश pos=n,g=m,c=2,n=s
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
वसुभिः वसु pos=n,g=m,c=3,n=p
सह सह pos=i