Original

अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः ।आराधयन्महादेवं बहुरूपमुमापतिम् ॥ १६ ॥

Segmented

अतिष्ठत् मारुत-आहारः शतम् किल समाः प्रभुः आराधयत् महादेवम् बहु-रूपम् उमापतिम्

Analysis

Word Lemma Parse
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
मारुत मारुत pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
किल किल pos=i
समाः समा pos=n,g=f,c=2,n=p
प्रभुः प्रभु pos=a,g=m,c=1,n=s
आराधयत् आराधय् pos=v,p=3,n=s,l=lan
महादेवम् महादेव pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
उमापतिम् उमापति pos=n,g=m,c=2,n=s