Original

अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चाभिभो ।वीर्येण संमितः पुत्रो मम भूयादिति स्म ह ॥ १४ ॥

Segmented

अग्नेः भूमेः अपाम् वायोः अन्तरिक्षस्य च अभिभो वीर्येण संमितः पुत्रो मम भूयाद् इति स्म ह

Analysis

Word Lemma Parse
अग्नेः अग्नि pos=n,g=m,c=6,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
वायोः वायु pos=n,g=m,c=6,n=s
अन्तरिक्षस्य अन्तरिक्ष pos=n,g=n,c=6,n=s
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
संमितः संमा pos=va,g=m,c=1,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भूयाद् भू pos=v,p=3,n=s,l=ashirlin
इति इति pos=i
स्म स्म pos=i
pos=i