Original

शैलराजसुता चैव देवी तत्राभवत्पुरा ।तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः ॥ १२ ॥

Segmented

शैलराजसुता च एव देवी तत्र अभवत् पुरा तत्र दिव्यम् तपः तेपे कृष्णद्वैपायनः प्रभुः

Analysis

Word Lemma Parse
शैलराजसुता शैलराजसुता pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
देवी देवी pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
तत्र तत्र pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s