Original

अत्र ते वर्तयिष्यामि जन्मयोगफलं यथा ।शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः ॥ १० ॥

Segmented

अत्र ते वर्तयिष्यामि जन्म-योग-फलम् यथा शुकस्य अग्र्याम् गतिम् च एव दुर्विदाम् अकृतात्मभिः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
जन्म जन्मन् pos=n,comp=y
योग योग pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
यथा यथा pos=i
शुकस्य शुक pos=n,g=m,c=6,n=s
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
दुर्विदाम् दुर्विद pos=a,g=f,c=2,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p