Original

युधिष्ठिर उवाच ।कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः ।सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथम् व्यासस्य धर्म-आत्मा शुको जज्ञे महा-तपाः सिद्धिम् च परमाम् प्राप्तः तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
व्यासस्य व्यास pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शुको शुक pos=n,g=m,c=1,n=s
जज्ञे ज्ञा pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s