Original

वरेण छन्द्यतां राजा लभतां यद्यदिच्छति ।आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे ॥ ९ ॥

Segmented

वरेण छन्द्यताम् राजा लभताम् यद् यद् इच्छति नौ तपसा सिद्धिम् प्राप्नोतु यदि मन्यसे

Analysis

Word Lemma Parse
वरेण वर pos=n,g=m,c=3,n=s
छन्द्यताम् छन्दय् pos=v,p=3,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
लभताम् लभ् pos=v,p=3,n=s,l=lot
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
नौ मद् pos=n,g=,c=6,n=d
तपसा तपस् pos=n,g=n,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
प्राप्नोतु प्राप् pos=v,p=3,n=s,l=lot
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat