Original

ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम् ।सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते ॥ ८ ॥

Segmented

ततो ऽहम् अब्रुवम् राजन् पर्वतम् शुभ-दर्शनम् सर्वम् एतत् त्वयि विभो भागिनेयैः उपपद्यते

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s
भागिनेयैः भागिनेय pos=n,g=m,c=8,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat