Original

व्यतिक्रान्तासु वर्षासु समये गमनस्य च ।पर्वतो मामुवाचेदं काले वचनमर्थवत् ॥ ६ ॥

Segmented

व्यतिक्रान्तासु वर्षासु समये गमनस्य च पर्वतो माम् उवाच इदम् काले वचनम् अर्थवत्

Analysis

Word Lemma Parse
व्यतिक्रान्तासु व्यतिक्रम् pos=va,g=f,c=7,n=p,f=part
वर्षासु वर्षा pos=n,g=f,c=7,n=p
समये समय pos=n,g=m,c=7,n=s
गमनस्य गमन pos=n,g=n,c=6,n=s
pos=i
पर्वतो पर्वत pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s