Original

तत्र संपूजितौ तेन विधिदृष्टेन कर्मणा ।सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि ॥ ५ ॥

Segmented

तत्र सम्पूजितौ तेन विधि-दृष्टेन कर्मणा सर्व-कामैः सु विहितौ निवसावो ऽस्य वेश्मनि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सम्पूजितौ सम्पूजय् pos=va,g=m,c=1,n=d,f=part
तेन तद् pos=n,g=m,c=3,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
सु सु pos=i
विहितौ विधा pos=va,g=m,c=1,n=d,f=part
निवसावो निवस् pos=v,p=1,n=d,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s