Original

स त्वं राजेन्द्र संजातं शोकमेतन्निवर्तय ।यथा त्वां केशवः प्राह व्यासश्च सुमहातपाः ॥ ४६ ॥

Segmented

स त्वम् राज-इन्द्र संजातम् शोकम् एतत् निवर्तय यथा त्वाम् केशवः प्राह व्यासः च सु महा-तपाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
संजातम् संजन् pos=va,g=m,c=2,n=s,f=part
शोकम् शोक pos=n,g=m,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
निवर्तय निवर्तय् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
केशवः केशव pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
व्यासः व्यास pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s