Original

उत्पाद्य च बहून्पुत्रान्कुलसंतानकारिणः ।कालेन महता राजन्कालधर्ममुपेयिवान् ॥ ४५ ॥

Segmented

उत्पाद्य च बहून् पुत्रान् कुल-सन्तान-कारिणः कालेन महता राजन् कालधर्मम् उपेयिवान्

Analysis

Word Lemma Parse
उत्पाद्य उत्पादय् pos=vi
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
कुल कुल pos=n,comp=y
सन्तान संतान pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=2,n=p
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कालधर्मम् कालधर्म pos=n,g=m,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part