Original

तत इष्ट्वा महायज्ञैर्बहुभिर्भूरिदक्षिणैः ।तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः ॥ ४४ ॥

Segmented

तत इष्ट्वा महा-यज्ञैः बहुभिः भूरि-दक्षिणैः तर्पयामास देवान् च पितॄन् च एव महा-द्युतिः

Analysis

Word Lemma Parse
तत ततस् pos=i
इष्ट्वा यज् pos=vi
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
देवान् देव pos=n,g=m,c=2,n=p
pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s