Original

कारयामास राज्यं स पितरि स्वर्गते विभुः ।वर्षाणामेकशतवत्सहस्रं भीमविक्रमः ॥ ४३ ॥

Segmented

कारयामास राज्यम् स पितरि स्वर्गते विभुः वर्षाणाम् एक-शत-वत् सहस्रम् भीम-विक्रमः

Analysis

Word Lemma Parse
कारयामास कारय् pos=v,p=3,n=s,l=lit
राज्यम् राज्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पितरि पितृ pos=n,g=m,c=7,n=s
स्वर्गते स्वर्गत pos=a,g=m,c=7,n=s
विभुः विभु pos=a,g=m,c=1,n=s
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
एक एक pos=n,comp=y
शत शत pos=n,comp=y
वत् वत् pos=i
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s