Original

अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महायशाः ।चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान् ॥ ४२ ॥

Segmented

अत ऊर्ध्वम् कुमारः स स्वर्णष्ठीवी महा-यशाः चित्तम् प्रसादयामास पितुः मातुः च वीर्यवान्

Analysis

Word Lemma Parse
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
कुमारः कुमार pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्वर्णष्ठीवी स्वर्णष्ठीविन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s