Original

अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः ।वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् ॥ ४ ॥

Segmented

अहम् च पर्वतः च एव स्वस्रीयो मे महा-मुनिः वस्तु-कामौ अभिगतौ सृञ्जयम् जयताम् वरम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
स्वस्रीयो स्वस्रीय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
वस्तु वस्तु pos=n,comp=y
कामौ काम pos=n,g=m,c=1,n=d
अभिगतौ अभिगम् pos=va,g=m,c=1,n=d,f=part
सृञ्जयम् सृञ्जय pos=n,g=m,c=2,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s